A 419-18 Mugdhabodha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/18
Title: Mugdhabodha
Dimensions: 29.6 x 10.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3001
Remarks:
Reel No. A 419-18
Inventory No.: 44490
Title Mugdhabodha
Remarks An alternative title is Graharūpapaṣṭīkaraṇādhikāra, son of the Kṛṣṇānanda composed the text is dated ŚS 1719 and this MS is copied on the date of ŚS 1727
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.6 x 10.3 cm
Folios 6
Lines per Folio 9
Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ and marginal title mu. dhaṃ is in the upper left-hand margin
Scribe Dhaṃjujaisi
Date of Copying ŚS 1727
King Śrīdravyasāha
Place of Deposit NAK
Accession No. 5/3001
Manuscript Features
Available folios are 1r–6v,
Excerpts
Beginning
mugdhabodhaḥ ❖ śrīguruve (!) dakṣiṇāmūrttaya (!) namaḥ || ||
aviralamadadhārā svinnagaṇḍasthalaṃ taṃ
bhramad alikula†bhaṃbhā†rāvasaṃ(2)sevyamānam (!) ||
abhimataphaladānotkaṇṭhitasvāntam īśaṃ
gajamukham abhivande tuṃḍitaṃ śrīgaṇeśam || 1 ||
(3) rāddhāṃtāgamagaṇitodyamaprayāsod-
vignāśā gaṇitaphalārthinaḥ kulīnāḥ ||
ye teṣām upakṛtaye ma(4)maṃ (!) prayāso yaṃ
sārtho bhavatu gaṇādhipapraṣādāt (!) || 2 || (fol. 1r1–4)
End
†dinavavaku†19 lavair dinasya vāṇa45 (!)
śrutiphalam api ca tadaṇḍakair (!) vihīnaḥ ||
dhruvaka iha bhaved vilomagatyā
ptatidinam eva śaśāṃkapāta(8)ḥ kheṭā || 23 || (!)
bhacaraṇadhikahīnaḥ khagaḥ kalīkṛta iti prahṛtas tad ayukayutaḥ ||
avadhikāla (1) uḍuppragato bhaved rijugama tāvan ṛjau tu viparyyayaḥ || 24 ||
(fol. 6r7–6v1)
Colophon
iti grahaspaṣṭīkaraṇādhikāraḥ || || (2) svastiśrī śāke 1727 jyeṣṭhamāsye (!) kṛṣṇapakṣe 6 dinagatā 9 tadinye (!) likhitaṃ dhaṃjujaisi tasya putre (!) paṭhitaṃ (fol. 6v1–2)
Microfilm Details
Reel No. A 419/18
Date of Filming 07-08-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 06-06-2006
Bibliography